Sign In

Madhvacharya Stotra | Free PDF Download

Madhvacharya Stotra | Free PDF Download

Reading Time: < 1 minute

॥ Dvādaśa Stōtrāṇi॥

Atha Prathamastōtram

vandē vandyaṃ sadānandaṃ vāsudēvaṃ nirañjanam ।
indirāpatimādyādi varadēśa varapradam ॥ 1॥

namāmi nikhilādhīśa kirīṭāghṛṣṭapīṭhavat ।
hṛttamaḥ śamanē’rkābhaṃ śrīpatēḥ pādapaṅkajam ॥ 2॥

jāmbūnadāmbarādhāraṃ nitambaṃ chintyamīśituḥ ।
svarṇamañjīrasaṃvītaṃ ārūḍhaṃ jagadambayā ॥ 3॥

udaraṃ chintyaṃ īśasya tanutvē’pi akhilambharam ।
valitrayāṅkitaṃ nityaṃ ārūḍhaṃ śriyaikayā ॥ 4॥

smaraṇīyamurō viṣṇōḥ indirāvāsamuttamaiḥ । var
indirāvāsamīśituḥ indirāvāsamuttamam
anantaṃ antavadiva bhujayōrantaraṅgatam ॥ 5॥

śaṅkhachakragadāpadmadharāśchintyā harērbhujāḥ ।
pīnavṛttā jagadrakṣā kēvalōdyōginō’niśam ॥ 6॥

santataṃ chintayētkaṇṭhaṃ bhāsvatkaustubhabhāsakam ।
vaikuṇṭhasyākhilā vēdā udgīryantē’niśaṃ yataḥ ॥ 7॥

smarēta yāminīnātha sahasrāmitakāntimat ।
bhavatāpāpanōdīḍyaṃ śrīpatēḥ mukhapaṅkajam ॥ 8॥

pūrṇānanyasukhōdbhāsiṃ andasmitamadhīśituḥ ।
gōvindasya sadā chintyaṃ nityānandapadapradam ॥ 9॥

smarāmi bhavasantāpa hānidāmṛtasāgaram ।
pūrṇānandasya rāmasya sānurāgāvalōkanam ॥ 10॥

dhyāyēdajasramīśasya padmajādipratīkṣitam ।
bhrūbhaṅgaṃ pāramēṣṭhyādi padadāyi vimuktidam ॥ 11॥

santataṃ chintayē’nantaṃ antakālē । (antyakālē viśēṣataḥ)
naivōdāpuḥ gṛṇantō’ntaṃ yadguṇānāṃ ajādayaḥ ॥ 12॥

iti śrīmadānandatīrthabhagavatpādāchārya virachitaṃ
dvādaśastōtrēṣu prathamastōtraṃ sampūrṇam