Sign In

Saneeswara Stotram | Free PDF Download

Saneeswara Stotram | Free PDF Download

Reading Time: < 1 minute

Saneeswara Mantras

One can chant any one of these mantra’s for a minimum of 7 times a day. If time permits then chanting 108 times will yield better results for those troubled by Shani.

Shani Mula Mantra

“Om Sham Shanaiscaryaye Namah.”

Shani Mantra 1

“Neelaamjana Samaabhaasam Raviputram yamaagrajam!
Chchaaya maarthanda sambootham tham namaami shanaishwaram!!”

Meaning

I bow to Lord Shani, who is black in colour and son of Sun and born to Chaya and brother of Yama , who moves very slowly.

Shani Mantra 2

According to legend, Shani is a devotee of Lord Shiva. According to the “Navagraha Pidahara Sthothram” of”Brahmanda Purana”, the following sthothra relieves the communicant from all the ill effects of Shani:

निलान्जन समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
nilānjana samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.

सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ

The Shanieeswara Mantra In Kannada:

ಸೂರ್ಯಪುತ್ರೋ ದೀರ್ಘದೇಹೋ ವಿಶಾಲಾಕ್ಷ: ಶಿವಪ್ರಿಯಃ
ಮಂದಚಾರಃ ಪ್ರಸನ್ನಾತ್ಮಾ ಪೀಡಾಂ ಹರತುಮೇ ಶನಿ:

The Shanieeswara Mantra In Telugu:

సుర్యపుత్రో దీర్ఘదేహో విశాలాక్షః శివప్రియః
మంధాచారః ప్రసన్నాత్మా పీడం హరతు మీ షనిహ్

The Shanieeswara Mantra In Tamil:

Sangadangal Theerpai Shani Bhagavane
Mangalam Ponga Manam Vaitharul Vai
Sacharavindri Saaga neriyil
Icchagam Vaazha Innarul Thaa Thaa

Complete Mantra (संपूर्ण शनी स्तोत्र):

ॐ निलान्जनम समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
ॐ शनैश्वराय नमः॥
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥
कोणस्थ पिंगलो ब्रभू कृष्णो रौद्रो दंतको यमः।
सौरिः शनैश्वरो मन्दः पिप्पालोद्तः संस्तुतः॥
एतानि दशनामानी प्रातः रुत्थाय य पठेतः।
शनैश्वर कृता पिडा न कदाचित भविष्यती॥

auṁ nilānjanama samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
auṁ śanaiśvarāya namaḥ.
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ.
koṇastha piṁgalo brabhū kṛṣṇo raudro daṁtako yamaḥ,
sauriḥ śanaiśvaro mandaḥ pippālodtaḥ saṁstutaḥ.
etāni daśanāmānī prātaḥ rutthāya ya paṭhetaḥ,
śanaiśvara kṛtā piḍā na kadācita bhaviṣyatī.

Pronounceable Chant:

Om Neelaanjanam Sambhasam Raviputram Yamagrajam|
Chayaamartand Sambhootam Tam Namaami Shanaischaram|| (Repeat Twice)
Om Shanaischaraay Namah|| (Repeat Twice)
Surya Putro Dheergh Deho Vishaalaakshah Shivapriyaah|
Mandacharah Prasannaatma Peedam Haratu Mein Shanih|| (Repeat Twice)
KoNasth Pingalo Prabhoo KrushNo Roudro Dantako Yamah|
Sauriah Shanaischaro Mandah Pippaalodatah Samstutah|| (Repeat Twice)
Aetaani Dashanaamaanee Pratah Ruthaay Ya Patethah|