Sign In

कल्याण मन्दिर स्तोत्र | Kalyan Mandir Stotra in Sanskrit | Free PDF Download

कल्याण मन्दिर स्तोत्र | Kalyan Mandir Stotra in Sanskrit | Free PDF Download

Reading Time: 2 minutes

कल्याण-मन्दिरमुदारमवद्यभेदि ,
भीता-भयप्रदमनिन्दितमङ्-धिपद्मम्।
संसार-सागर-निमज्जदशेषजंतु –
पोतायमानमभिनम्य जिनेश्वरस्य॥ 1॥

यस्य स्वयं सुरगुरुर्गरिमाम्बुराशे:,
स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्।
तीर्थेश्वरस्य कमठस्मयधूमकेतोस्
तस्याहमेष किल संस्तवनं करिष्ये॥ 2॥

सामान्यतोऽपि तव वर्णयितुं स्वरूप-
मस्मादृशा: कथमधीश भवन्त्यधीशा:।
धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल घर्मरश्मे: ॥ 3॥

मोहक्षयादनु-भवन्नपि नाथ मत्र्यो
नूनं गुणान्गणयितुं न तव क्षमेत।
कल्पान्तवान्तपयस: प्रकटोऽपि यस्मान्
मीयेत केन जलधेर्ननु रत्नराशि:॥ 4॥

अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि
कर्तुं स्तवं लसदसंख्यगुणाकरस्य।
बालोऽपि किं न निजबाहुयुगं वितत्य
विस्तीर्णतां कथयति स्वधियाम्बुराशे:॥5॥

ये योगिनामपि न यान्ति गुणास्तवेश
वक्तुं कथं भवति तेषु ममावकाश:।
जाता तदेवमसमीक्षितकारितेयं
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि॥ 6॥

आस्तामचिन्त्यमहिमा जिन! संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति।
तीव्रातपोपहतपान्थजनान्निदाघे
प्रीणाति पद्मसरस: सरसोऽनिलोऽपि॥ 7॥

हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति
जन्तो: क्षणेन निबिडा अपि कर्मबन्धा:।
सद्यो भुजङ्गममया इव मध्यभाग-
मभ्यागते वनशिखण्डिनि चन्दनस्य॥ 8॥

मुच्यन्त एव मनुजा: सहसा जिनेन्द्र !
रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि।
गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे
चौरैरिवाशु पशव: प्रपलायमानै: ॥ 9॥

त्वं तारको जिन ! कथं भविनां त एव
त्वामुद्वहन्ति हृदयेन यदुत्तरन्त:।
यद्वा दृतिस्तरति यज्जलमेष नून-
मन्तर्गतस्य मरुत: स किलानुभाव:॥ 10॥

यस्मिन् हर-प्रभृतयोऽपि हतप्रभावा:
सोऽपि त्वया रतिपति: क्षपित: क्षणेन।
विध्यापिता हुतभुज: पयसाथ येन
पीतं न किं तदपि दुद्र्धरवाडवेन॥ 11॥

स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्-
त्वां जन्तव: कथमहो हृदये दधाना:।
जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभाव:॥ 12॥

क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो-
ध्वस्तास्तदा वद कथं किल कर्मचौरा:।
प्लोषत्यमुत्र यदि वा शिशिरापि लोके
नीलद्रुमाणि विपिनानि न किं हिमानी॥ 13॥

त्वां योगिनो जिन ! सदा परमात्मरूप
मन्वेषयन्ति हृदयाम्बुजकोशदेशे।
पूतस्य निर्मल-रुचे-र्यदि वा किमन्य
दक्षस्य सम्भवपदं ननु कर्णिकाया:॥ 14॥

ध्यानाज्जिनेश ! भवतो भविन: क्षणेन
देहं विहाय परमात्मदशां व्रजन्ति।
तीव्रानलादुपलभावमपास्य लोके
चामीकरत्वमचिरादिव धातुभेदा: ॥ 15॥

अन्त: सदैव जिन ! यस्य विभाव्यसे त्वं
भव्यै: कथं तदपि नाशयसे शरीरम्।
एतत्स्वरूपमथ मध्यविवर्तिनो हि
यद्विग्रहं प्रशमयन्ति महानुभावा:॥ 16॥

आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या
ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभाव:।
पानीयमप्यमृत-मित्यनुचिन्त्यमानं
किं नाम नो विषविकारमपाकरोति॥ 17॥

त्वामेव वीततमसं परवादिनोऽपि
नूनं विभो हरिहरादिधिया प्रपन्ना:।
किं काचकामलिभिरीश सितोऽपि शङ्खो
नो गृह्यते विविधवर्णविपर्ययेण ॥ 18॥

धर्मोपदेशसमये सविधानुभावा-
दास्तां जनो भवति ते तरुरप्यशोक:।
अभ्युद्गते दिनपतौ समहीरुहोऽपि
किं वा विबोधमुपयाति न जीवलोक:॥ 19॥

चित्रं विभो ! कथमवाङ्मुखवृन्तमेव
विष्वक्पतत्यविरला सुरपुष्पवृष्टि:।
त्वद्-गोचरे सुमनसां यदि वा मुनीश!
गच्छन्ति नूनमध एव हि बन्धनानि॥ 20॥

स्थाने गभीरहृदयोदधिसम्भवाया:
पीयूषतां तव गिर: समुदीरयन्ति।
पीत्वा यत: परमसम्मदसङ्गभाजो
भव्या व्रजन्ति तरसाप्यजरामरत्वम्॥ 21॥

स्वामिन्! सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचय: सुरचामरौघा:।
येऽस्मै नतिं विदधते मुनिपुङ्गवाय
ते नूनमूध्र्वगतय: खलु शुद्धभावा:॥ 22॥

श्यामं गभीरगिरमुज्ज्वलहेमरत्न-
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम्।
आलोकयन्ति रभसेन नदन्तमुच्चैश्-
चामीकराद्रिशिरसीव नवाम्बुवाहम्॥ 23॥

उद्गच्छता तव शितिद्युतिमण्डलेन
लुप्तच्छदच्छवि-रशोकतरुर्बभूव ।
सान्निध्यतोऽपि यदि वा तव वीतराग!
नीरागतां व्रजति को न सचेतनोऽपि॥ 24॥

भो ! भो ! प्रमादमवधूय भजध्वमेन-
मागत्य निर्वृतिपुरीं प्रति सार्थवाहम्।
एतन्निवेदयति देव जगत्त्रयाय
मन्ये नदन्नभिनभ: सुरदुन्दुभिस्ते॥ 25॥

उद्योतितेषु भवता भुवनेषु नाथ!
तारान्वितो विधुरयं विहताधिकार:।
मुक्ताकलाप-कलितोल्लसितातपत्र
व्याजात्त्रिधा धृततनुध्र्रुवमभ्युपेत:॥ 26॥

स्वेन प्रपूरितजगत्त्रयपिण्डितेन
कान्तिप्रतापयशसामिव सञ्चयेन।
माणिक्यहेमरजत-प्रविनिर्मितेन
सालत्रयेण भगवन्नभितो विभासि॥ 27॥

दिव्यस्रजो जिन नमत्त्रिदशाधिपाना-
मुत्सृज्य रत्नरचितानपि मौलिबन्धान्।
पादौ श्रयन्ति भवतो यदि वापरत्र
त्वत्सङ्गमे सुमनसो न रमन्त एव॥ 28॥

त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोऽपि
यत्तारयस्यसुमतो निजपृष्ठलग्नान्।
युक्तं हि पार्थिवनिपस्य सतस्तवैव
चित्रं विभो ! यदसि कर्मविपाकशून्य:॥ 29॥

विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं
किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश!
अज्ञानवत्यपि सदैव कथञ्चिदेव
ज्ञानं त्वयि स्फुरति विश्वविकासहेतु:॥ 30॥

प्राग्भारसम्भृत-नभांसि रजांसि रोषा-
दुत्थापितानि कमठेन शठेन यानि।
छायापि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमी-भिरयमेव परं दुरात्मा॥ 31॥

यद्गर्जदूर्जित घनौघमदभ्रभीम
भ्रश्यत्तडिन्-मुसल-मांसल-घोरधारम्।
दैत्येन मुक्तमथ दुस्तरवारि दध्रे
तेनैव तस्य जिन! दुस्तरवारिकृत्यम्॥ 32॥

ध्वस्तोध्र्वकेश-विकृताकृतिमत्र्यमुण्ड-
प्रालम्बभृद्भयदवक्त्र विनिर्यदग्रि:।
प्रेतव्रज: प्रति भवन्तमपीरितो य:
सोऽस्याभवत्प्रतिभवं भवदु:खहेतु:॥ 33॥

धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य-
माराधयन्ति विधिवद् विधुतान्यकृत्या:।
भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशा: ।
पादद्वयं तव विभो! भुवि जन्मभाज:॥34॥

अस्मिन्नपार-भव- वारिनिधौ मुनीश!
मन्ये न मे श्रवणगोचरतां गतोऽसि।
आकर्णिते तु तव गोत्रपवित्रमन्त्रे
किं वा विपद्विषधरी सविधं समेति॥ 35॥

जन्मान्तरेऽपि तव पादयुगं न देव!
मन्ये मया महितमीहितदानदक्षम्।
तेनेह जन्मनि मुनीश ! पराभवानां
जातो निकेतनमहं मथिताशयानाम्॥ 36॥

नूनं न मोहतिमिरावृतलोचनेन
पूर्वं विभो! सकृदपि प्रविलोकितोऽसि।
मर्माविधो विधुरयन्ति हि मामनर्था:
प्रोद्यत्प्रबन्धगतय: कथमन्यथैते॥ 37॥

आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि
नूनं न चेतसि मया विधृतोऽसि भक्त्या।
जातोऽस्मि तेन जनबान्धव! दु:खपात्रम्
यस्मात्िक्रया: प्रतिफलन्ति न भावशून्या:॥ 38॥

त्वं नाथ ! दु:खिजनवत्सल! हे शरण्य!
कारुण्यपुण्यवसते ! वशिनां वरेण्य!
भक्त्या नते मयि महेश ! दयां विधाय
दु:खाङ्कुरोद्दलनतत्परतां विधेहि ॥ 39॥

नि:संख्यसारशरणं शरणं शरण्य-
मासाद्य सादितरिपु-प्रथितावदानम्।
त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो
वन्ध्योऽस्मि चेद्भुवनपावन! हा हतोऽस्मि॥४०॥

देवेन्द्रवन्द्य! विदिताखिलवस्तुसार!
संसारतारक ! विभो! भुवनाधिनाथ!
त्रायस्व देव! करुणाहृद ! मां पुनीहि
सीदन्तमद्य भयदव्यसनाम्बुराशे:॥ 41॥

यद्यस्ति नाथ ! भवदङ्िघ्रसरोरुहाणां
भक्ते: फलं किमपि सन्ततसञ्िचताया:।
तन्मे त्वदेकशरणस्य शरण्य! भूया:
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि॥ 42॥

इत्थंसमाहितधियो विधिवज्िजनेन्द्र!
सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्गभागा:।
त्वद्बिम्बनिर्मल मुखाम्बुजबद्धलक्ष्या:
ये संस्तवं तव विभो! रचयन्ति भव्या:॥ 43॥

जननयन कुमुदचन्द्र! प्रभास्वरा: स्वर्गसम्पदो भुक्त्वा।
ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते॥ 44॥