Sign In

Meenakshi Pancharatnam in Sanskrit and English | Free PDF Download

Meenakshi Pancharatnam in Sanskrit and English | Free PDF Download

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
विम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥१॥
udyadbhānusahasrakōṭisadr̥śāṁ kēyūrahārōjjvalāṁ
bimbōṣṭhīṁ smitadantapaṅktirucirāṁ pītāmbarālaṅkr̥tām |
viṣṇubrahmasurēndrasēvitapadāṁ tattvasvarūpāṁ śivāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 1 ||

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां ।
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥२॥
muktāhāralasatkirīṭarucirāṁ pūrṇēnduvaktraprabhāṁ
śiñjannūpurakiṅkiṇīmaṇidharāṁ padmaprabhābhāsurām |
sarvābhīṣṭaphalapradāṁ girisutāṁ vāṇīramāsēvitāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 2 ||

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं ।
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥३॥
śrīvidyāṁ śivavāmabhāganilayāṁ hrīṅkāramantrōjjvalāṁ
śrīcakrāṅkitabindumadhyavasatiṁ śrīmatsabhānāyakīm |
śrīmatṣaṇmukhavighnarājajananīṁ śrīmajjaganmōhinīṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 3 ||

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां ।
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥४॥
śrīmatsundaranāyakīṁ bhayaharāṁ jñānapradāṁ nirmalāṁ
śyāmābhāṁ kamalāsanārcitapadāṁ nārāyaṇasyānujām |
vīṇāvēṇumr̥daṅgavādyarasikāṁ nānāvidhāḍambikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 4 ||

नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां ।
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥५॥
nānāyōgimunīndrahr̥nnivasatīṁ nānārthasiddhipradāṁ
nānāpuṣpavirājitāṅghriyugalāṁ nārāyaṇēnārcitām |
nādabrahmamayīṁ parātparatarāṁ nānārthatattvātmikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 5 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mīnākṣī pañcaratnam |


Download PDF