Sign In

Vaidyanatha Ashtakam | श्री वैद्यनाथाष्टकम् | Free PDF Download

Vaidyanatha Ashtakam | श्री वैद्यनाथाष्टकम् | Free PDF Download

श्रीराम सौमित्रि जटायुवॆद- षडाननादित्य कुजार्चिताय ।

श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥

गंगाप्रवाहॆन्दु-जटाधराय त्रिलॊचनाय स्मरकालहन्त्रॆ ।

समस्त दॆवैरपि पूजिताय श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय पिनाकिनॆ दुष्टहराय नित्यम् ।

प्रत्यक्षलीलाय मनुष्यलॊकॆ श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्त रॊग-प्रणाशकर्त्रॆ मुनिवन्दिताय ।

प्रभाकरॆन्द्वग्निविलॊचनाय श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्श्रॊत्रनॆत्राङ्घ्रिविहीनजन्तॊः वाक्श्रॊत्रनॆत्राङ्घ्रिमुखप्रदाय ।

कुष्ठादिसर्वॊन्नतरॊगहन्त्रॆ श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥

वॆदान्तवॆद्याय जगन्मयाय यॊगीश्वरध्यॆयपदांबुजाय ।

त्रिमूर्तिरूपाय सहस्रनाम्नॆ श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थ मृत् भस्मभृदंगभाजां पिशाचदुःखार्तिभयापहाय ।

आत्म स्वरूपाय शरीरभाजां श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्री नीलकण्ठाय वृषध्वजाय स्रग्गन्धभस्माद्यपिशॊभिताय ।

सुपुत्र दारादि सुभाग्यदाय श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥

वालाम्बिकेश वैद्येश भवरोगहरेति च।

जपेन्नामत्रयं नित्यं महारोगनिवारणम्॥९॥

|| इति श्री वैद्यनाथाष्टकम् ||

Download PDF