Sign In

Kaal Bhairav Mantra – काल भैरव मंत्र | Free PDF Download

Kaal Bhairav Mantra – काल भैरव मंत्र | Free PDF Download

Reading Time: < 1 minute
Article Rating
3.5/5

काल भैरव बीज मंत्र हैं:

“ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरू कुरू बटुकाय ह्रीं” ||
ॐ ह्रां ह्रीं ह्रों ह्रीं ह्रों क्षं क्षेत्रपालाय कालभैरवाय नमः ll

Benefits of Chanting the Kaal Bhairav Beej Mantra

  • Reduces the negative effects of supernatural or negative activities directed at the devotee.
  • The mantra eliminates any obstacles that stand in the devotee’s path to success.
  • It frees the individual from all diseases and maladies.
  • The mantra can help you prevail in a protracted legal dispute.
  • The mantra rids the devotee of poverty and attracts wealth and success into his or her existence.

काल भैरव गायत्री मंत्र है:

ॐ कालाकालाय विद्महे,
कालातीताय धीमहि,
तन्नो काल भैरव प्रचोदयात् ||

Benefits of Chanting the Kaal Bhairav Gayatri Mantra

  • The mantra pledges an end to the negative effects caused by doshas.
  • The mantra aides in the elimination of negative thoughts and energies from a person’s mind.
  • It helps overcome problems, adversaries, sorrow, anguish, and toxic relationships.
  • The mantra brings the blessings of Lord Shiva and Kaal Bhairava into the devotee’s existence.
  • This mantra increases a person’s lifespan and improves his or her health.

काल भैरव अष्टकम है:

देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्
नारदादियोगिवृन्दवन्दितं दिगंबरं
काशिकापुराधिनाथ कालभैरवं भजे॥ १॥

भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं
काशिकापुराधिनाथ कालभैरवं भजे ॥२॥

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथ कालभैरवं भजे ॥३॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थिरं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथ कालभैरवं भजे ॥४॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं
काशिकापुराधिनाथ कालभैरवं भजे ॥५॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथ कालभैरवं भजे ॥६॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथ कालभैरवं भजे ॥७॥

भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथ कालभैरवं भजे ॥८॥

कालभैरवाष्टकं पठंति ये मनोहरं
ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं
ते प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥९॥