Sign In

Karthaveeryarjuna Stotram | Free PDF Download

Karthaveeryarjuna Stotram | Free PDF Download

smaraṇa –

arjunaḥ kr̥tavīryasya saptadvīpēśvarō:’bhavat |
dattātrēyāddharēraṁśāt prāptayōgamahāguṇaḥ ||

na nūnaṁ kārtavīryasya gatiṁ yāsyanti pārthivāḥ |
yajñadānatapōyōgaiḥ śrutavīryadayādibhiḥ ||

pañcāśītisahasrāṇi hyavyāhatabalaḥ samāḥ |
anaṣṭavittasmaraṇō bubhujē:’kṣayyaṣaḍvasu ||

dhyānam –

sahasrabāhuṁ mahitaṁ saśaraṁ sacāpaṁ
raktāmbaraṁ vividha raktakirīṭabhūṣam |
cōrādiduṣṭabhayanāśanamiṣṭadaṁ taṁ
dhyāyēnmahābalavijr̥mbhitakārtavīryam ||

mantraṁ –

ōṁ kārtavīryārjunō nāma rājā bāhusahasravān |
tasya saṁsmaraṇādēva hr̥taṁ naṣṭaṁ ca labhyatē ||

dvādaśanāmāni –

kārtavīryaḥ khaladvēṣī kr̥tavīryasutō balī | [sahasrākṣaḥ]
sahasrabāhuḥ śatrughnō raktavāsā dhanurdharaḥ || 2 ||

raktagandhō raktamālyō rājā smarturabhīṣṭadaḥ |
dvādaśaitāni nāmāni kārtavīryasya yaḥ paṭhēt || 3 ||

[ anaṣṭadravyatā tasya naṣṭasya punarāgamaḥ | ]
sampadastasya jāyantē janāstasya vaśaṁ gataḥ |
ānayatyāśu dūrasthaṁ kṣēmalābhayutaṁ priyam || 4 ||

yasya smaraṇamātrēṇa sarvaduḥkhakṣayō bhavēt |
yannāmāni mahāvīryaścārjunaḥ kr̥tavīryavān || 6 ||

haihayādhipatēḥ stōtraṁ sahasrāvr̥ttikāritam |
vāñcitārthapradaṁ nr̥̄ṇāṁ svarājyaṁ sukr̥taṁ yadi || 7 ||

iti kārtavīryārjuna stōtram |

Download PDF