Sign In

मार्ग सहाय लिङ्ग स्तुति | Marga Sahaya Linga Stuti | Free PDF Download

मार्ग सहाय लिङ्ग स्तुति | Marga Sahaya Linga Stuti | Free PDF Download

पयोनाधि थीर निवास लिङ्गं, बालार्क कोटि प्रथिमं त्रिनेथ्रं ।

पद्मस्नेरचिथ दिव्य लिङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥१॥

गङ्गा थारङ्गोल्लस दुग्दमङ्गं, गजेन्द्र चर्मंबर भूषिथाङ्गं ।

ग़ोव्रि मुखंभोज विलोल बृङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥२॥

सुकन्कानि भूथ महा भुजङ्गं, संज्ञान संपूर्ण निजन्थरङ्गं ।

सुर्येण्डु बिम्बनल भूषिथाङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥३॥

भक्था प्रियं भव विलोल बृङ्गं, भक्थानुकूला अमल भूषिथाङ्गं ।

भाविक लोकन्थरं अधि लिङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥४॥

सामप्रियं सोउम्य महेस लिङ्गं, समप्रधं सोउम्य कदक्ष लिङ्गं ।

वामङ्ग सोउन्दर्य विलोलिथाङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥५॥

पञ्चाक्षरी भूथ सहस्र लिङ्गं, पञ्चमृथ स्नान परयनाङ्गं ।

पञ्चमृथं भोज विलोल बृङ्गं, वन्धामहे मार्ग सहाय लिङ्गं ॥६॥

वन्दे सुररधिथ पद पद्मं, श्री श्यमवल्ली रमणं महेसं ।

वन्दे महा मेरु सारसानां शिवं, वन्धामहे मार्ग सहाय लिङ्गं ॥७॥
ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥

॥ इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥

Download PDF