Sign In

Mukunda Mala Stotram | श्री मुकुन्दमाला स्तोत्र | Free PDF Download

Mukunda Mala Stotram | श्री मुकुन्दमाला स्तोत्र | Free PDF Download

(1) śrī-vallabheti vara-deti dayā-pareti

bhakta-priyeti bhava-luṇṭhana-kovideti

nātheti nāga-śayaneti jagan-nivāsety

ālāpinaḿ prati-dinaḿ kuru māḿ mukunda

(2) jayatu jayatu devo devakī-nandano ‘yaḿ

jayatu jayatu kṛṣṇo vṛṣṇi-vaḿśa-pradīpaḥ

jayatu jayatu megha-śyāmalaḥ komalāńgo

jayatu jayatu pṛthvī-bhāra-nāśo mukundaḥ

(3) mukunda mūrdhnā praṇipatya yāce

bhavantaḿ ekāntaḿ iyantam arthaḿ

avismṛtis tvac-caraṇāravinde

bhave bhave me ‘stu bhavat-prasādāt

(4) nāhaḿ vande tava caraṇayor dvandvam advandva-hetoḥ

kumbhīpākaḿ gurum api hare nārakaḿ nāpanetuḿ

ramyā-rāmā-mṛdu-tanu-latā nandane nāpi rantuḿ

bhāve bhāve hṛdaya-bhavane bhāvayeyaḿ bhavantaḿ

(5) nāsthā dharme na vasu-nicaye naiva kāmopabhoge

yad bhāvyaḿ tad bhavatu bhagavan pūrva-karmānurūpaḿ

etat prārthyaḿ mama bahu mataḿ janma-janmāntare ‘pi

tvat-pādāmbhoruha-yuga-gatā niścalā bhaktir astu

(6) divi vā bhuvi vā mamāstu vāso

narake vā narakāntaka prakāmaḿ

avadhīrita-śāradāravindau

caraṇau te maraṇe’pi cintayāmi

(7) cintayāmi hariḿ eva santataḿ

manda-hāsa-muditānanāmbujam

nanda-gopa-tanayaḿ parāt param

nāradādi-muni-vṛnda-vanditam

(8) kara-caraṇa-saroje kāntiman-netra-mīne

śrama-muṣi bhuja-vīci-vyākule ‘gādha-mārge

hari-sarasi vigāhyāpīya tejo-jalaughaḿ

bhava-maru-parikhinnaḥ kleśam adya tyajāmi

(9) sarasija-nayane saśańkha-cakre

murabhidi mā viramasva citta rantum

sukhataram aparaḿ na jātu jāne

hari-caraṇa-smaraṇāmṛtena tulyam

(10) mābhīr manda-mano vicintya bahudhā yamīśvaraḿ yātanā

naivāmī prabhavanti pāpa-ripavaḥ svāmī nanu śrīdharaḥ

ālasyaḿ vyapanīya bhakti-sulabhaḿ dhyāyasva nārāyaṇam

lokasya vyasanāpanodana-karo dāsasya kiḿ na kṣamaḥ

(11) bhava-jaladhi-gatānāḿ dvandva-vātāhatānāḿ

suta-duhitṛ-kalatra-trāṇa-bhārārditānām

viṣama-viṣaya-toye majjatām āplavānāḿ

bhavati śaraṇam eko viṣṇu-poto narāṇām

(12) bhava-jaladhim agādhaḿ dustaraḿ nistareyaḿ

katham aham iti ceto mā sma gāḥ kātaratvam

sarasija-dṛśi deve tārakī bhaktir ekā

naraka-bhidi niṣaṇṇā tārayiṣyaty avaśyam

(13) tṛṣṇā-toye madana-pavanoddhūta-mohormi-māle

dārāvarte tanaya-sahaja-grāha-sańghākule ca

saḿsārākhye mahati jaladhau majjatāḿ nas tri-dhāman

pādāmbhoje varada bhavato bhakti-nāvaḿ prayaccha

(14) pṛthvī-reṇur aṇuḥ payāḿsi kaṇikāḥ phalguḥ sphulińgo laghus

tejo niḥśvasanaḿ marut tanutaraḿ randhraḿ su-sūkṣmaḿ nabhaḥ

kṣudrā rudra-pitāmaha-prabhṛtayaḥ kiṭāḥ samastāḥ surā

dṛṣṭe yatra sa tārako vijayate śrī-pāda-dhūli-kaṇāḥ

(15) he lokāḥ śrīnuta prasuti-marana-vyadhes cikitsaḿ imam

yoga-jñaḥ samudaharanti munayo yaḿ yajñavalkyadayah

antar-jyotir ameyaḿ ekam amṛtaḿ kṛṣṇakhyam apiyatam

tat pitaḿ paramauṣadhaḿ vitanute nirvanam atyantikam

(16) he martyāḥ paramaḿ hitaḿ śrīnuta vo vakṣyami sańkṣepataḥ

saḿsārarnavam apad-urmi-bahulaḿ samyak pravisya sthitaḥ

nana-jñanam apasya cetasi namo nārāyaṇayety amum

mantraḿ sa-pranavaḿ pranama-sahitaḿ pravartayadhvaḿ muhuḥ

(17) nāthe naḥ puruṣottame tri-jagatām ekādhipe cetasā

sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati

yaḿ kañcit puruṣādhamaḿ katipaya-grāmeśam alpārtha-daḿ

sevāyai mṛgayāmahe naram aho mūḍhā varākā vayam

(18) baddhenāñjalinā natena śirasā gātraiḥ sa-romodgamaiḥ

kaṇṭhena svara-gadgadena nayanenodgīrṇa-bāṣpāmbunā

nityaḿ tvac-caraṇāravinda-yugala-dhyānāmṛtāsvādinām

asmākaḿ sarasīruhākṣa satataḿ sampadyatāḿ jīvitam

(19) yat krsna-praṇipāta-dhūli-dhavalaḿ tad varṣma tad vai śiras

te netre tamasojjhite su-rucire yābhyāḿ harir dṛśyate

sā buddhir vimalendu-śańkha-dhavalā yā mādhava-dhyāyinī

sā jiḥvāmṛta-varṣiṇī prati-padaḿ yā stauti nārāyaṇam

(20) jihve kīrtaya keśavaḿ mura-ripuḿ ceto bhaja śrīdharam

pāṇi-dvandva-samarcayācyuta-kathāḥ śrotra-dvaya tvaḿ śṛṇu

kṛṣṇaḿ lokaya locana-dvaya harer gacchāńghri-yugmālayam

jighra ghrāṇa mukunda-pada-tulasīḿ mūrdhan namādhokṣajam

(21) āmnāyābhyasanāny araṇya-ruditaḿ veda-vratāny anv-aham

medas-cheda-phalāni pūrta-vidhayaḥ sarvaḿ hutaḿ bhasmani

tīrthānām avagāhanāni ca gaja-snānaḿ vinā yat-pada-

dvandvāmbhoruha-saḿsmṛtiḿ vijayate devaḥ sa nārāyaṇah

(22) madana parihara sthitiḿ madīye

manasi mukunda-padāravinda-dhāmni

hara-nayana-kṛśānunā kṛśo’si

smarasi na cakra-parākramaḿ murāreḥ

(23) nāthe dhātari bhogi-bhoga-śayane nārāyaṇe mādhave

deve devaki-nandane sura-vare cakrāyudhe śārńgiṇi

līlāśeṣa-jagat-prapañca-jaṭhare viśveśvare śrīdhare

govinde kuru citta-vṛttim acalam anyais tu kiḿ vartanaiḥ

(24) mā drākṣaḿ kṣīṇa-puṇyān kṣaṇam api bhavato bhakti-hīnān padābje

mā śrauṣaḿ śrāvya-bandhaḿ tava caritam apāsyānyad-ākhyāna-jātam

mā smārṣaḿ mādhava tvām api bhuvana-pate cetasāpahnuvānān

mā bhūvaḿ tvat-saparyā-vyatikara-rahito janma-janmāntare’pi

(25) maj-janmanaḥ phalaḿ idaḿ madhu-kaitabhāre

mat-prārthanīya-mad-anugraha eṣa eva

tvad-bhṛtya-bhṛtya-paricāraka-bhṛtya-bhṛtya-

bhṛtyasya bhṛtya iti māḿ smara loka-nātha

(26) tattvaḿ bruvāṇāni paraḿ parastān

madhu kṣarantīva mudāvahāni

pravartaya prāñjalir asmi jihve

nāmāni nārāyaṇa-gocarāṇi

(27) namāmi nārāyaṇa-pāda-pańkajaḿ

karomi nārāyaṇa-pūjanaḿ sadā

vadāmi nārāyaṇa-nāma nirmalaḿ

smarāmi nārāyaṇa-tattvam avyayam

(28) śrī-nātha nārāyaṇa vāsudeva

śrī-kṛṣṇa bhakta-priya cakra-pāṇe

śrī-padmanābhācyuta kaitabhāre

śrī-rāma padmākṣa hare murāre

(29) ananta vaikuṇṭha mukunda kṛṣṇa

govinda dāmodara mādhaveti

vaktuḿ samartho’pi na vakti kaścid

aho janānāḿ vyasanābhimukhyam

(30) bhaktāpāya-bhujańga-gāruḍa-maṇis trailokya-rakṣā-maṇir

gopī-locana-cāṭakāmbuda-maṇiḥ saundarya-mudrā-maṇiḥ

yaḥ kānta-maṇi-rukmiṇī-ghana-kuca-dvandvaika-bhūṣā-maṇiḥ

śreyo deva-śikhā-maṇir diśatu no gopāla-cūḍā-maṇiḥ

(31) śatru-cchedaika-mantraḿ sakalaḿ upaniṣad-vākya-sampūjya-mantraḿ

saḿsāroccheda-mantraḿ samucita-tamasaḥ sańgha-niryāṇa-mantram

sarvaiśvaryaika-mantraḿ vyasana-bhujaga-sandaṣṭa-santrāṇa-mantraḿ

jihve śrī-kṛṣṇa-mantraḿ japa japa satataḿ janma-sāphalya-mantram

(32) vyāmoha-praśamauṣadhaḿ muni-mano-vṛtti-pravṛtty-auṣadhaḿ

daityendrārti-karauṣadhaḿ tri-bhuvane sañjīvanaikauṣadham

bhaktātyanta-hitauṣadhaḿ bhava-bhaya-pradhvamsanaikauṣadhaḿ

śreyaḥ-prāpti-karauṣadhaḿ piba manaḥ śrī-kṛṣṇa-divyauṣadham

(33) kṛṣṇa tvadīya-pada-pańkaja-pañjarāntam

adyaiva me viśatu mānasa-rāja-haḿsaḥ

prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ

kaṇṭhāvarodhana-vidhau smaraṇaḿ kutas te

(34) cetas cintaya kīrtayasva rasane namrī-bhava tvaḿ siro

hastāv añjali-sampuṭaḿ racayataḿ vandasva dīrghaḿ vapuḥ

ātman saḿśraya puṇḍarīka-nayanaḿ nāgācalendra-sthitaḿ

dhanyaḿ puṇyatamaḿ tad eva paramaḿ daivaḿ hi sat-siddhaye

(35) śṛṇvan janārdana-kathā-guṇa-kīrtanāni

dehe na yasya pulakodgama-roma-rājiḥ

notpadyate nayanayor vimalāmbu-mālā

dhik tasya jīvitam aho puruṣādhamasya

(36) andhasya me hṛta-viveka-mahā-dhanasya

cauraiḥ prabho balibhir indriya-nāmadheyaiḥ

mohāndha-kūpa-kuhare vinipātitasya

deveśa dehi kṛpāṇasya karāvalambam

(37) idaḿ śarīraḿ śata-sandhi-jarjaraḿ

pataty avaśyaḿ pariṇāma-peśalaḿ

kim auṣadhaḿ pṛcchasi mūḍha durmate

nirāmayaḿ kṛṣṇa-rasāyaṇaḿ piba

(38) āścaryam etad dhi manuṣya-loke

sudhāḿ parityajya viṣaḿ pibanti

nāmāni nārāyaṇa-gocarāṇi

tyaktvānya-vācaḥ kuhakaḥ paṭhanti

(39) tyajantu bāndhavāḥ sarve

nindantu guravo janāḥ

tathāpi paramānando

govindo mama jīvanam

(40) satyaḿ bravīmi manujāḥ svayaḿ ūrdhva-bāhur

yo yo mukunda narasiḿha janārdaneti

jīvo japaty anu-dinaḿ maraṇe raṇe vā

pāṣāṇa-kāṣṭha-sadṛśāya dadāty abhīṣṭam

(41) nārāyaṇāya nama ity amuḿ eva mantraḿ

saḿsāra-ghora-viṣa-nirharaṇāya nityam

śṛṇvantu bhavya-matayo yatayo’nurāgād

uccaistaraḿ upadiśāmy ahaḿ ūrdhva-bāhuh

(42) cittaḿ naiva nivartate kṣaṇam api śrī-kṛṣṇa-pādāmbujān

nindantu priya-bāndhavā guru-janā gṛḥnantu muñcantu vā

durvādaḿ parighoṣayantu manujā vaḿśe kalańke’stu vā

tādṛk-prema-dharānurāga-madhunā mattāya mānaḿ tu me

(43) kṛṣṇo rakṣatu no jagat-traya-guruḥ kṛṣṇo hi viśvambharaḥ

kṛṣṇād eva samutthitaḿ jagad idaḿ kṛṣṇe layaḿ gacchati

kṛṣṇe tiṣṭhati viśvaḿ etad akhilaḿ kṛṣṇasya dāsā vayaḿ

kṛṣṇenākhila-sad-gatir vitaritā kṛṣṇāya tasmai namaḥ

(44) he gopālaka he kṛpā-jalanidhe he sindhu-kanyā-pate

he kaḿsāntaka he gajendra-karuṇā-pārīṇa he mādhava

he rāmānuja he jagat-traya-guro he puṇḍarīkākṣa māḿ

he gopījana-nātha pālaya paraḿ jānāmi na tvāḿ vinā

(45) dārāvārākara-vara-sutā te tanūjo viriñciḥ

stotā vedas tava sura-gaṇā bhṛtya-vargaḥ prasādaḥ

muktir māyā jagad avikalaḿ tāvakī devakī te

mātā mitraḿ bala-ripu-sutas tat tvad anyaḿ na jāne

(46) praṇāmam īśasya śiraḥ-phalaḿ vidus

tad-arcanaḿ pāṇi-phalaḿ divaukasaḥ

manaḥ-phalaḿ tad-guṇa-tattva-cintanaḿ

vacaḥ-phalaḿ tad-guṇa-kīrtanaḿ budhāḥ

(47) śrīman-nāma procya nārāyaṇākhyaḿ

ke na prāpur vāñchitaḿ pāpino’pi

hā naḥ pūrvaḿ vāk-pravṛttā na tasmiḿs

tena prāptaḿ garbha-vāsādi-duḥkham

(48) dhyāyanti ye viṣṇum anantam avyayam

hṛt-padma-madhye satataḿ vyavasthitam

samāhitānāḿ satatābhaya-pradaḿ

te yānti siddhiḿ paramāḿ tu vaiṣṇavīm

(49) tat tvaḿ prasīda bhagavan kuru mayy anāthe

viṣṇo kṛpāḿ parama-kāruṇikaḥ khalu tvam

saḿsāra-sāgara-nimagnam ananta dīnam

uddhartum arhasi hare puruṣottamo’si

(50) kṣīra-sāgara-tarańga-śīkarā-

sāra-tārakita-cāru-mūrtaye

bhogi-bhoga-śayanīya-śāyine

mādhavāya madhu-vidviṣe namaḥ

(51) alam alam alam ekā prāṇināḿ pātakānāḿ

nirasana-viṣaye yā kṛṣṇa kṛṣṇeti vāṇī

yadi bhavati mukunde bhaktir ānanda-sāndrā

karatala-kalitā sā mokṣa-samrājya-lakṣmīḥ

(52) yasya priyau śruti-dharau kavi-loka-vīrau

mitrau dvi-janma-vara-padma-śarāv abhūtām

tenāmbujākṣa-caraṇāmbuja-ṣaṭ-padena

rājñā kṛtā kṛtir iyaḿ kulaśekhareṇa

(53) mukunda-mālāḿ paṭhatāḿ narāṇām

aśeṣa-saukhyaḿ labhate na kaḥ svit

samasta-pāpa-kṣayam etya dehī

prayāti viṣṇoḥ paramaḿ padaḿ tat

Download PDF