Sign In

Vishnu Sahastranam Stotra Lyrics in English | Free PDF Download

Vishnu Sahastranam Stotra Lyrics in English | Free PDF Download

Reading Time: 6 minutes

Poorva Pitika

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

Vaishampayana Uvacha

Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||

Yudhishthira Uvacha

Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||

Bhishma Uvacha

Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya,shree vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharngadhanva gadadhara itiastram rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham, Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih
mauktikaih mandi-takngah |
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh |
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami ||

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhacethangam |
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham||

Namah samasta bhutanam-adi-bhutaya bhubrite |
Aneka-ruparupaya vishnave prabha-vishnave ||

Sashamkha-chakram-sakrireeta-kundalam
sapeetha-vastram-saraseeru-hekshanam |
Sahara-vaksha sthala-shobi-kaustubham
namami-vishnum-seerasaa chaturbhujam ||

chhaayaayaam paarijaatasya hemasimhaasanopari
aaseenamambudashyaamamaayataakshamalankri’tam |
chandraananam chaturbaahum shreevatsaankita vakshasam
rukminee satyabhaamaabhyaam sahitam kri’shnamaashraye ||

Sri Vishnu Sahasranama Stotram
vishvam vishnurvashat’kaaro bhootabhavyabhavatprabhuh’ |
bhootakri’dbhootabhri’dbhaavo bhootaatmaa bhootabhaavanah’ || 1 ||

pootaatmaa paramaatmaa cha muktaanaam paramaa gatih’ |
avyayah’ purushah’ saakshee kshetrajnyo’kshara eva cha || 2 ||

yogo yogavidaam netaa pradhaanapurusheshvarah’ |
naarasimhavapuh’ shreemaan keshavah’ purushottamah’ || 3 ||

sarvah’ sharvah’ shivah’ sthaanurbhootaadirnidhiravyayah’ |
sambhavo bhaavano bhartaa prabhavah’ prabhureeshvarah’ || 4 ||

svayambhooh’ shambhuraadityah’ pushkaraaksho mahaasvanah’ |
anaadinidhano dhaataa vidhaataa dhaaturuttamah’ || 5 ||

aprameyo hri’sheekeshah’ padmanaabho’maraprabhuh’ |
vishvakarmaa manustvasht’aa sthavisht’hah’ sthaviro dhruvah’ || 6 ||

agraahyah’ shaashvatah’ kri’shno lohitaakshah’ pratardanah’ |
prabhootastrikakubdhaama pavitram mangalam param || 7 ||

eeshaanah’ praanadah’ praano jyesht’hah’ shresht’hah’ prajaapatih’ |
hiranyagarbho bhoogarbho maadhavo madhusoodanah’ || 8 ||

eeshvaro vikramee dhanvee medhaavee vikramah’ kramah’ |
anuttamo duraadharshah’ kri’tajnyah’ kri’tiraatmavaan || 9 ||

sureshah’ sharanam sharma vishvaretaah’ prajaabhavah’ |
ahah’ samvatsaro vyaalah’ pratyayah’ sarvadarshanah’ || 10 ||

ajah’ sarveshvarah’ siddhah’ siddhih’ sarvaadirachyutah’ |
vri’shaakapirameyaatmaa sarvayogavinih’sri’tah’ || 11 ||

vasurvasumanaah’ satyah’ samaatmaa’sammitah’ samah’ |
amoghah’ pund’areekaaksho vri’shakarmaa vri’shaakri’tih’ || 12 ||

rudro bahushiraa babhrurvishvayonih’ shuchishravaah’ |
amri’tah’ shaashvatasthaanurvaraaroho mahaatapaah’ || 13 ||

sarvagah’ sarvavidbhaanurvishvakseno janaardanah’ |
vedo vedavidavyango vedaango vedavit kavih’ || 14 ||

lokaadhyakshah’ suraadhyaksho dharmaadhyakshah’ kri’taakri’tah’ |
chaturaatmaa chaturvyoohashchaturdamsht’rashchaturbhujah’ || 15 ||

bhraajishnurbhojanam bhoktaa sahishnurjagadaadijah’ |
anagho vijayo jetaa vishvayonih’ punarvasuh’ || 16 ||

upendro vaamanah’ praamshuramoghah’ shuchiroorjitah’ |
ateendrah’ sangrahah’ sargo dhri’taatmaa niyamo yamah’ || 17 ||

vedyo vaidyah’ sadaayogee veerahaa maadhavo madhuh’ |
ateendriyo mahaamaayo mahotsaaho mahaabalah’ || 18 ||

mahaabuddhirmahaaveeryo mahaashaktirmahaadyutih’ |
anirdeshyavapuh’ shreemaanameyaatmaa mahaadridhri’k || 19 ||

maheshvaaso maheebhartaa shreenivaasah’ sataam gatih’ |
aniruddhah’ suraanando govindo govidaam patih’ || 20 ||

mareechirdamano hamsah’ suparno bhujagottamah’ |
hiranyanaabhah’ sutapaah’ padmanaabhah’ prajaapatih’ || 21 ||

amri’tyuh’ sarvadri’k simhah’ sandhaataa sandhimaan sthirah’ |
ajo durmarshanah’ shaastaa vishrutaatmaa suraarihaa || 22 ||

gururgurutamo dhaama satyah’ satyaparaakramah’ |
nimisho’nimishah’ sragvee vaachaspatirudaaradheeh’ || 23 ||

agraneergraamaneeh’ shreemaan nyaayo netaa sameeranah’ |
sahasramoordhaa vishvaatmaa sahasraakshah’ sahasrapaat || 24 ||

aavartano nivri’ttaatmaa samvri’tah’ sampramardanah’ |
ahah’ samvartako vahniranilo dharaneedharah’ || 25 ||

suprasaadah’ prasannaatmaa vishvadhri’gvishvabhugvibhuh’ |
satkartaa satkri’tah’ saadhurjahnurnaaraayano narah’ || 26 ||

asankhyeyo’prameyaatmaa vishisht’ah’ shisht’akri’chchhuchih’ |
siddhaarthah’ siddhasankalpah’ siddhidah’ siddhisaadhanah’ || 27 ||

vri’shaahee vri’shabho vishnurvri’shaparvaa vri’shodarah’ |
vardhano vardhamaanashcha viviktah’ shrutisaagarah’ || 28 ||

subhujo durdharo vaagmee mahendro vasudo vasuh’ |
naikaroopo bri’hadroopah’ shipivisht’ah’ prakaashanah’ || 29 ||

ojastejodyutidharah’ prakaashaatmaa prataapanah’ |
ri’ddhah’ spasht’aaksharo mantrashchandraamshurbhaaskaradyutih’ || 30 ||

amri’taamshoodbhavo bhaanuh’ shashabinduh’ sureshvarah’ |
aushadham jagatah’ setuh’ satyadharmaparaakramah’ || 31 ||

bhootabhavyabhavannaathah’ pavanah’ paavano’nalah’ |
kaamahaa kaamakri’tkaantah’ kaamah’ kaamapradah’ prabhuh’ || 32 ||

yugaadikri’dyugaavarto naikamaayo mahaashanah’ |
adri’shyo vyaktaroopashcha sahasrajidanantajit || 33 ||

isht’o’vishisht’ah’ shisht’esht’ah’ shikhand’ee nahusho vri’shah’ |
krodhahaa krodhakri’tkartaa vishvabaahurmaheedharah’ || 34 ||

achyutah’ prathitah’ praanah’ praanado vaasavaanujah’ |
apaamnidhiradhisht’haanamapramattah’ pratisht’hitah’ || 35 ||

skandah’ skandadharo dhuryo varado vaayuvaahanah’ |
vaasudevo bri’hadbhaanuraadidevah’ purandarah’ || 36 ||

ashokastaaranastaarah’ shoorah’ shaurirjaneshvarah’ |
anukoolah’ shataavartah’ padmee padmanibhekshanah’ || 37 ||

padmanaabho’ravindaakshah’ padmagarbhah’ shareerabhri’t |
maharddhirri’ddho vri’ddhaatmaa mahaaksho garud’adhvajah’ || 38 ||

atulah’ sharabho bheemah’ samayajnyo havirharih’ |
sarvalakshanalakshanyo lakshmeevaan samitinjayah’ || 39 ||

viksharo rohito maargo heturdaamodarah’ sahah’ |
maheedharo mahaabhaago vegavaanamitaashanah’ || 40 ||

udbhavah’ kshobhano devah’ shreegarbhah’ parameshvarah’ |
karanam kaaranam kartaa vikartaa gahano guhah’ || 41 ||

vyavasaayo vyavasthaanah’ samsthaanah’ sthaanado dhruvah’ |
pararddhih’ paramaspasht’astusht’ah’ pusht’ah’ shubhekshanah’ || 42 ||

raamo viraamo virajo maargo neyo nayo’nayah’ | or viraamo virato
veerah’ shaktimataam shresht’ho dharmo dharmaviduttamah’ || 43 ||

vaikunt’hah’ purushah’ praanah’ praanadah’ pranavah’ pri’thuh’ |
hiranyagarbhah’ shatrughno vyaapto vaayuradhokshajah’ || 44 ||

ri’tuh’ sudarshanah’ kaalah’ paramesht’hee parigrahah’ |
ugrah’ samvatsaro daksho vishraamo vishvadakshinah’ || 45 ||

vistaarah’ sthaavarasthaanuh’ pramaanam beejamavyayam |
artho’nartho mahaakosho mahaabhogo mahaadhanah’ || 46 ||

anirvinnah’ sthavisht’ho’bhoordharmayoopo mahaamakhah’ |
nakshatranemirnakshatree kshamah’ kshaamah’ sameehanah’ || 47 ||

yajnya ijyo mahejyashcha kratuh’ satram sataam gatih’ |
sarvadarshee vimuktaatmaa sarvajnyo jnyaanamuttamam || 48 ||

suvratah’ sumukhah’ sookshmah’ sughoshah’ sukhadah’ suhri’t |
manoharo jitakrodho veerabaahurvidaaranah’ || 49 ||

svaapanah’ svavasho vyaapee naikaatmaa naikakarmakri’t |
vatsaro vatsalo vatsee ratnagarbho dhaneshvarah’ || 50 ||

dharmagubdharmakri’ddharmee sadasatksharamaksharam |
avijnyaataa sahasraamshurvidhaataa kri’talakshanah’ || 51 ||

gabhastinemih’ sattvasthah’ simho bhootamaheshvarah’ |
aadidevo mahaadevo devesho devabhri’dguruh’ || 52 ||

uttaro gopatirgoptaa jnyaanagamyah’ puraatanah’ |
shareerabhootabhri’dbhoktaa kapeendro bhooridakshinah’ || 53 ||

somapo’mri’tapah’ somah’ purujitpurusattamah’ |
vinayo jayah’ satyasandho daashaarhah’ saatvataampatih’ || 54||

yeevo vinayitaa saakshee mukundo’mitavikramah’ |
ambhonidhiranantaatmaa mahodadhishayo’ntakah’ || 55 ||

ajo mahaarhah’ svaabhaavyo jitaamitrah’ pramodanah’ |
aanando nandano nandah’ satyadharmaa trivikramah’ || 56 ||

maharshih’ kapilaachaaryah’ kri’tajnyo medineepatih’ |
tripadastridashaadhyaksho mahaashri’ngah’ kri’taantakri’t || 57 ||

mahaavaraaho govindah’ sushenah’ kanakaangadee |
guhyo gabheero gahano guptashchakragadaadharah’ || 58 ||

vedhaah’ svaango’jitah’ kri’shno dri’d’hah’ sankarshano’chyutah’ |
varuno vaaruno vri’kshah’ pushkaraaksho mahaamanaah’ || 59 ||

bhagavaan bhagahaa”nandee vanamaalee halaayudhah’ |
aadityo jyotiraadityah’ sahishnurgatisattamah’ || 60 ||

sudhanvaa khand’aparashurdaaruno dravinapradah’ |
divispri’k sarvadri’gvyaaso vaachaspatirayonijah’ || 61||

trisaamaa saamagah’ saama nirvaanam bheshajam bhishak |
samnyaasakri’chchhamah’ shaanto nisht’haa shaantih’ paraayanam || 62 ||

shubhaangah’ shaantidah’ srasht’aa kumudah’ kuvaleshayah’ |
gohito gopatirgoptaa vri’shabhaaksho vri’shapriyah’ || 63 ||

anivartee nivri’ttaatmaa sanksheptaa kshemakri’chchhivah’ |
shreevatsavakshaah’ shreevaasah’ shreepatih’ shreemataamvarah’ || 64 ||

shreedah’ shreeshah’ shreenivaasah’ shreenidhih’ shreevibhaavanah’ |
shreedharah’ shreekarah’ shreyah’ shreemaam’llokatrayaashrayah’ || 65 ||

svakshah’ svangah’ shataanando nandirjyotirganeshvarah’ |
vijitaatmaa’vidheyaatmaa satkeertishchhinnasamshayah’ || 66 ||

udeernah’ sarvatashchakshuraneeshah’ shaashvatasthirah’ |
bhooshayo bhooshano bhootirvishokah’ shokanaashanah’ || 67 ||

archishmaanarchitah’ kumbho vishuddhaatmaa vishodhanah’ |
aniruddho’pratirathah’ pradyumno’mitavikramah’ || 68 ||

kaalaneminihaa veerah’ shaurih’ shoorajaneshvarah’ |
trilokaatmaa trilokeshah’ keshavah’ keshihaa harih’ || 69 ||

kaamadevah’ kaamapaalah’ kaamee kaantah’ kri’taagamah’ |
anirdeshyavapurvishnurveero’nanto dhananjayah’ || 70 ||

brahmanyo brahmakri’d brahmaa brahma brahmavivardhanah’ |
brahmavid braahmano brahmee brahmajnyo braahmanapriyah’ || 71 ||

mahaakramo mahaakarmaa mahaatejaa mahoragah’ |
mahaakraturmahaayajvaa mahaayajnyo mahaahavih’ || 72 ||

stavyah’ stavapriyah’ stotram stutih’ stotaa ranapriyah’ |
poornah’ poorayitaa punyah’ punyakeertiranaamayah’ || 73 ||

manojavasteerthakaro vasuretaa vasupradah’ |
vasuprado vaasudevo vasurvasumanaa havih’ || 74 ||

sadgatih’ satkri’tih’ sattaa sadbhootih’ satparaayanah’ |
shooraseno yadushresht’hah’ sannivaasah’ suyaamunah’ || 75 ||

bhootaavaaso vaasudevah’ sarvaasunilayo’nalah’ |
darpahaa darpado dri’pto durdharo’thaaparaajitah’ || 76 ||

vishvamoortirmahaamoortirdeeptamoortiramoortimaan |
anekamoortiravyaktah’ shatamoortih’ shataananah’ || 77 ||

eko naikah’ savah’ kah’ kim yat tatpadamanuttamam |
lokabandhurlokanaatho maadhavo bhaktavatsalah’ || 78 ||

suvarnavarno hemaango varaangashchandanaangadee |
veerahaa vishamah’ shoonyo ghri’taasheerachalashchalah’ || 79 ||

amaanee maanado maanyo lokasvaamee trilokadhri’k |
sumedhaa medhajo dhanyah’ satyamedhaa dharaadharah’ || 80 ||

tejovri’sho dyutidharah’ sarvashastrabhri’taam varah’ |
pragraho nigraho vyagro naikashri’ngo gadaagrajah’ || 81 ||

chaturmoortishchaturbaahushchaturvyoohashchaturgatih’ |
chaturaatmaa chaturbhaavashchaturvedavidekapaat || 82 ||

samaavarto’nivri’ttaatmaa durjayo duratikramah’ |
durlabho durgamo durgo duraavaaso duraarihaa || 83 ||

shubhaango lokasaarangah’ sutantustantuvardhanah’ |
indrakarmaa mahaakarmaa kri’takarmaa kri’taagamah’ || 84 ||

udbhavah’ sundarah’ sundo ratnanaabhah’ sulochanah’ |
arko vaajasanah’ shri’ngee jayantah’ sarvavijjayee || 85 ||

suvarnabindurakshobhyah’ sarvavaageeshvareshvarah’ |
mahaahrado mahaagarto mahaabhooto mahaanidhih’ || 86 ||

kumudah’ kundarah’ kundah’ parjanyah’ paavano’nilah’ |
amri’taasho’mri’tavapuh’ sarvajnyah’ sarvatomukhah’ || 87 ||

sulabhah’ suvratah’ siddhah’ shatrujichchhatrutaapanah’ |
nyagrodho’dumbaro’shvatthashchaanooraandhranishoodanah’ || 88 ||

sahasraarchih’ saptajihvah’ saptaidhaah’ saptavaahanah’ |
amoortiranagho’chintyo bhayakri’dbhayanaashanah’ || 89 ||

anurbri’hatkri’shah’ sthoolo gunabhri’nnirguno mahaan |
adhri’tah’ svadhri’tah’ svaasyah’ praagvamsho vamshavardhanah’ || 90 ||

bhaarabhri’t kathito yogee yogeeshah’ sarvakaamadah’ |
aashramah’ shramanah’ kshaamah’ suparno vaayuvaahanah’ || 91 ||

dhanurdharo dhanurvedo dand’o damayitaa damah’ |
aparaajitah’ sarvasaho niyantaa’niyamo’yamah’ || 92 ||

sattvavaan saattvikah’ satyah’ satyadharmaparaayanah’ |
abhipraayah’ priyaarho’rhah’ priyakri’t preetivardhanah’ || 93 ||

vihaayasagatirjyotih’ suruchirhutabhugvibhuh’ |
ravirvirochanah’ sooryah’ savitaa ravilochanah’ || 94 ||

ananto hutabhugbhoktaa sukhado naikajo’grajah’ |
anirvinnah’ sadaamarshee lokaadhisht’haanamadbhutah’ || 95 ||

sanaatsanaatanatamah’ kapilah’ kapiravyayah’ |
svastidah’ svastikri’tsvasti svastibhuksvastidakshinah’ || 96 ||

araudrah’ kund’alee chakree vikramyoorjitashaasanah’ |
shabdaatigah’ shabdasahah’ shishirah’ sharvareekarah’ || 97 ||

akroorah’ peshalo daksho dakshinah’ kshaminaamvarah’ |
vidvattamo veetabhayah’ punyashravanakeertanah’ || 98 ||

uttaarano dushkri’tihaa punyo duh’svapnanaashanah’ |
veerahaa rakshanah’ santo jeevanah’ paryavasthitah’ || 99 ||

anantaroopo’nantashreerjitamanyurbhayaapahah’ |
chaturashro gabheeraatmaa vidisho vyaadisho dishah’ || 100 ||

anaadirbhoorbhuvo lakshmeeh’ suveero ruchiraangadah’ |
yanano janajanmaadirbheemo bheemaparaakramah’ || 101 ||

aadhaaranilayo’dhaataa pushpahaasah’ prajaagarah’ |
oordhvagah’ satpathaachaarah’ praanadah’ pranavah’ panah’ || 102 ||

pramaanam praananilayah’ praanabhri’tpraanajeevanah’ |
tattvam tattvavidekaatmaa janmamri’tyujaraatigah’ || 103 ||

bhoorbhuvah’svastarustaarah’ savitaa prapitaamahah’ |
yajnyo yajnyapatiryajvaa yajnyaango yajnyavaahanah’ || 104 ||

yajnyabhri’d yajnyakri’d yajnyee yajnyabhug yajnyasaadhanah’ |
yajnyaantakri’d yajnyaguhyamannamannaada eva cha || 105 ||

aatmayonih’ svayanjaato vaikhaanah’ saamagaayanah’ |
devakeenandanah’ srasht’aa kshiteeshah’ paapanaashanah’ || 106 ||

shankhabhri’nnandakee chakree shaarngadhanvaa gadaadharah’ |
rathaangapaanirakshobhyah’ sarvapraharanaayudhah’ || 107 ||

sarvapraharanaayudha om nama iti |
vanamaalee gadee shaarngee shankhee chakree cha nandakee |
shreemaan naaraayano vishnurvaasudevo’bhirakshatu || 108 ||

Arjuna Uvacha

Padma-patra visha-laksha padma-nabha suro-ttama |
Bhaktana manu-raktanam trata bhava janar-dana ||

Shree Bhagavan Uvacha

Yo-mam nama saha-srena stotu michhati pandava |
Sho ha mekena shlokena stuta eva na samshayah ||

Stita eva na samshaya om nama iti

Vyasa Uvacha

Vasa-naad vasu devsaya vasitham te jaga-thrayam |
Sarva-butha nivaso si vaasu-deva namo stute ||

Vasu-deva namostute om nama iti

Parvati Uvacha

Keno-paayena laghunaa vishnur-nama saha-skrakam |
Patyate pamditeh nityam shortu michha myaham prabho ||

Eshwara Uvacha

Shree-rama ram rameti rame raame mano-rame |
Saha-sranaama tattulyam raama-naama varaa-nane ||
Raama-naama varaa-nana om nama iti ||2||

Brahmo Uvacha

Namo stvana-ntaya saha-sramurtaye
Saha-srapaa-dakshi shiroru-bahave |
Saha-sranaamne puru-shaya shashvate
Saha-srakoti-yuga-dharine namah ||

Saha-srakoti yuga-dharina om nama iti

Sanjaya Uvacha

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama ||

Shree Bhagavan Uvacha

Ananya-schanta-yanto mam ye janaah paryu-panate |
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham ||

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |
Dharam samstha-panardhaya sambha-vami yuge yuge ||

Aartha-vishanna-shithila-schabhitah
ghoreshucha-vyadhi-varthamanah |
Samkeertya-narayana-shabda-matram
vimukta-duhghah-sukhino-bhavanti ||

Kayena vaachha mana-sendhriyerva
Buddhyatma-naavaa prakrute-svabha-vaat |
Karomi yadyat sakalam parasmai
Naaraa-yanayeti samarpa-yame ||

Ithi Srimahabharathe satasahasrakayam samhitayam vayasikyam anushasanaparvanthargatha anusasanikaparvani mokshadharme bhishma yudhishtara samvade sri vishnordivyasahasranama stotram nama yekonapanchasadadhikasatatamodhyayaha ||

Ithi Sri Vishnu Sahasranama Stotram ||